Singular | Dual | Plural | |
Nominativo |
प्रातराहुतिः
prātarāhutiḥ |
प्रातराहुती
prātarāhutī |
प्रातराहुतयः
prātarāhutayaḥ |
Vocativo |
प्रातराहुते
prātarāhute |
प्रातराहुती
prātarāhutī |
प्रातराहुतयः
prātarāhutayaḥ |
Acusativo |
प्रातराहुतिम्
prātarāhutim |
प्रातराहुती
prātarāhutī |
प्रातराहुतीः
prātarāhutīḥ |
Instrumental |
प्रातराहुत्या
prātarāhutyā |
प्रातराहुतिभ्याम्
prātarāhutibhyām |
प्रातराहुतिभिः
prātarāhutibhiḥ |
Dativo |
प्रातराहुतये
prātarāhutaye प्रातराहुत्यै prātarāhutyai |
प्रातराहुतिभ्याम्
prātarāhutibhyām |
प्रातराहुतिभ्यः
prātarāhutibhyaḥ |
Ablativo |
प्रातराहुतेः
prātarāhuteḥ प्रातराहुत्याः prātarāhutyāḥ |
प्रातराहुतिभ्याम्
prātarāhutibhyām |
प्रातराहुतिभ्यः
prātarāhutibhyaḥ |
Genitivo |
प्रातराहुतेः
prātarāhuteḥ प्रातराहुत्याः prātarāhutyāḥ |
प्रातराहुत्योः
prātarāhutyoḥ |
प्रातराहुतीनाम्
prātarāhutīnām |
Locativo |
प्रातराहुतौ
prātarāhutau प्रातराहुत्याम् prātarāhutyām |
प्रातराहुत्योः
prātarāhutyoḥ |
प्रातराहुतिषु
prātarāhutiṣu |