| Singular | Dual | Plural |
Nominativo |
प्रातरुपस्थानम्
prātarupasthānam
|
प्रातरुपस्थाने
prātarupasthāne
|
प्रातरुपस्थानानि
prātarupasthānāni
|
Vocativo |
प्रातरुपस्थान
prātarupasthāna
|
प्रातरुपस्थाने
prātarupasthāne
|
प्रातरुपस्थानानि
prātarupasthānāni
|
Acusativo |
प्रातरुपस्थानम्
prātarupasthānam
|
प्रातरुपस्थाने
prātarupasthāne
|
प्रातरुपस्थानानि
prātarupasthānāni
|
Instrumental |
प्रातरुपस्थानेन
prātarupasthānena
|
प्रातरुपस्थानाभ्याम्
prātarupasthānābhyām
|
प्रातरुपस्थानैः
prātarupasthānaiḥ
|
Dativo |
प्रातरुपस्थानाय
prātarupasthānāya
|
प्रातरुपस्थानाभ्याम्
prātarupasthānābhyām
|
प्रातरुपस्थानेभ्यः
prātarupasthānebhyaḥ
|
Ablativo |
प्रातरुपस्थानात्
prātarupasthānāt
|
प्रातरुपस्थानाभ्याम्
prātarupasthānābhyām
|
प्रातरुपस्थानेभ्यः
prātarupasthānebhyaḥ
|
Genitivo |
प्रातरुपस्थानस्य
prātarupasthānasya
|
प्रातरुपस्थानयोः
prātarupasthānayoḥ
|
प्रातरुपस्थानानाम्
prātarupasthānānām
|
Locativo |
प्रातरुपस्थाने
prātarupasthāne
|
प्रातरुपस्थानयोः
prātarupasthānayoḥ
|
प्रातरुपस्थानेषु
prātarupasthāneṣu
|