| Singular | Dual | Plural |
Nominativo |
प्रातर्जित्
prātarjit
|
प्रातर्जिती
prātarjitī
|
प्रातर्जिन्ति
prātarjinti
|
Vocativo |
प्रातर्जित्
prātarjit
|
प्रातर्जिती
prātarjitī
|
प्रातर्जिन्ति
prātarjinti
|
Acusativo |
प्रातर्जित्
prātarjit
|
प्रातर्जिती
prātarjitī
|
प्रातर्जिन्ति
prātarjinti
|
Instrumental |
प्रातर्जिता
prātarjitā
|
प्रातर्जिद्भ्याम्
prātarjidbhyām
|
प्रातर्जिद्भिः
prātarjidbhiḥ
|
Dativo |
प्रातर्जिते
prātarjite
|
प्रातर्जिद्भ्याम्
prātarjidbhyām
|
प्रातर्जिद्भ्यः
prātarjidbhyaḥ
|
Ablativo |
प्रातर्जितः
prātarjitaḥ
|
प्रातर्जिद्भ्याम्
prātarjidbhyām
|
प्रातर्जिद्भ्यः
prātarjidbhyaḥ
|
Genitivo |
प्रातर्जितः
prātarjitaḥ
|
प्रातर्जितोः
prātarjitoḥ
|
प्रातर्जिताम्
prātarjitām
|
Locativo |
प्रातर्जिति
prātarjiti
|
प्रातर्जितोः
prātarjitoḥ
|
प्रातर्जित्सु
prātarjitsu
|