| Singular | Dual | Plural |
Nominativo |
प्रातर्भोजनम्
prātarbhojanam
|
प्रातर्भोजने
prātarbhojane
|
प्रातर्भोजनानि
prātarbhojanāni
|
Vocativo |
प्रातर्भोजन
prātarbhojana
|
प्रातर्भोजने
prātarbhojane
|
प्रातर्भोजनानि
prātarbhojanāni
|
Acusativo |
प्रातर्भोजनम्
prātarbhojanam
|
प्रातर्भोजने
prātarbhojane
|
प्रातर्भोजनानि
prātarbhojanāni
|
Instrumental |
प्रातर्भोजनेन
prātarbhojanena
|
प्रातर्भोजनाभ्याम्
prātarbhojanābhyām
|
प्रातर्भोजनैः
prātarbhojanaiḥ
|
Dativo |
प्रातर्भोजनाय
prātarbhojanāya
|
प्रातर्भोजनाभ्याम्
prātarbhojanābhyām
|
प्रातर्भोजनेभ्यः
prātarbhojanebhyaḥ
|
Ablativo |
प्रातर्भोजनात्
prātarbhojanāt
|
प्रातर्भोजनाभ्याम्
prātarbhojanābhyām
|
प्रातर्भोजनेभ्यः
prātarbhojanebhyaḥ
|
Genitivo |
प्रातर्भोजनस्य
prātarbhojanasya
|
प्रातर्भोजनयोः
prātarbhojanayoḥ
|
प्रातर्भोजनानाम्
prātarbhojanānām
|
Locativo |
प्रातर्भोजने
prātarbhojane
|
प्रातर्भोजनयोः
prātarbhojanayoḥ
|
प्रातर्भोजनेषु
prātarbhojaneṣu
|