Singular | Dual | Plural | |
Nominativo |
अप्रीतिः
aprītiḥ |
अप्रीती
aprītī |
अप्रीतयः
aprītayaḥ |
Vocativo |
अप्रीते
aprīte |
अप्रीती
aprītī |
अप्रीतयः
aprītayaḥ |
Acusativo |
अप्रीतिम्
aprītim |
अप्रीती
aprītī |
अप्रीतीः
aprītīḥ |
Instrumental |
अप्रीत्या
aprītyā |
अप्रीतिभ्याम्
aprītibhyām |
अप्रीतिभिः
aprītibhiḥ |
Dativo |
अप्रीतये
aprītaye अप्रीत्यै aprītyai |
अप्रीतिभ्याम्
aprītibhyām |
अप्रीतिभ्यः
aprītibhyaḥ |
Ablativo |
अप्रीतेः
aprīteḥ अप्रीत्याः aprītyāḥ |
अप्रीतिभ्याम्
aprītibhyām |
अप्रीतिभ्यः
aprītibhyaḥ |
Genitivo |
अप्रीतेः
aprīteḥ अप्रीत्याः aprītyāḥ |
अप्रीत्योः
aprītyoḥ |
अप्रीतीनाम्
aprītīnām |
Locativo |
अप्रीतौ
aprītau अप्रीत्याम् aprītyām |
अप्रीत्योः
aprītyoḥ |
अप्रीतिषु
aprītiṣu |