| Singular | Dual | Plural |
Nominativo |
प्रातःस्नायी
prātaḥsnāyī
|
प्रातःस्नायिनौ
prātaḥsnāyinau
|
प्रातःस्नायिनः
prātaḥsnāyinaḥ
|
Vocativo |
प्रातःस्नायिन्
prātaḥsnāyin
|
प्रातःस्नायिनौ
prātaḥsnāyinau
|
प्रातःस्नायिनः
prātaḥsnāyinaḥ
|
Acusativo |
प्रातःस्नायिनम्
prātaḥsnāyinam
|
प्रातःस्नायिनौ
prātaḥsnāyinau
|
प्रातःस्नायिनः
prātaḥsnāyinaḥ
|
Instrumental |
प्रातःस्नायिना
prātaḥsnāyinā
|
प्रातःस्नायिभ्याम्
prātaḥsnāyibhyām
|
प्रातःस्नायिभिः
prātaḥsnāyibhiḥ
|
Dativo |
प्रातःस्नायिने
prātaḥsnāyine
|
प्रातःस्नायिभ्याम्
prātaḥsnāyibhyām
|
प्रातःस्नायिभ्यः
prātaḥsnāyibhyaḥ
|
Ablativo |
प्रातःस्नायिनः
prātaḥsnāyinaḥ
|
प्रातःस्नायिभ्याम्
prātaḥsnāyibhyām
|
प्रातःस्नायिभ्यः
prātaḥsnāyibhyaḥ
|
Genitivo |
प्रातःस्नायिनः
prātaḥsnāyinaḥ
|
प्रातःस्नायिनोः
prātaḥsnāyinoḥ
|
प्रातःस्नायिनाम्
prātaḥsnāyinām
|
Locativo |
प्रातःस्नायिनि
prātaḥsnāyini
|
प्रातःस्नायिनोः
prātaḥsnāyinoḥ
|
प्रातःस्नायिषु
prātaḥsnāyiṣu
|