| Singular | Dual | Plural |
Nominativo |
प्रातःस्मरणश्लोकः
prātaḥsmaraṇaślokaḥ
|
प्रातःस्मरणश्लोकौ
prātaḥsmaraṇaślokau
|
प्रातःस्मरणश्लोकाः
prātaḥsmaraṇaślokāḥ
|
Vocativo |
प्रातःस्मरणश्लोक
prātaḥsmaraṇaśloka
|
प्रातःस्मरणश्लोकौ
prātaḥsmaraṇaślokau
|
प्रातःस्मरणश्लोकाः
prātaḥsmaraṇaślokāḥ
|
Acusativo |
प्रातःस्मरणश्लोकम्
prātaḥsmaraṇaślokam
|
प्रातःस्मरणश्लोकौ
prātaḥsmaraṇaślokau
|
प्रातःस्मरणश्लोकान्
prātaḥsmaraṇaślokān
|
Instrumental |
प्रातःस्मरणश्लोकेन
prātaḥsmaraṇaślokena
|
प्रातःस्मरणश्लोकाभ्याम्
prātaḥsmaraṇaślokābhyām
|
प्रातःस्मरणश्लोकैः
prātaḥsmaraṇaślokaiḥ
|
Dativo |
प्रातःस्मरणश्लोकाय
prātaḥsmaraṇaślokāya
|
प्रातःस्मरणश्लोकाभ्याम्
prātaḥsmaraṇaślokābhyām
|
प्रातःस्मरणश्लोकेभ्यः
prātaḥsmaraṇaślokebhyaḥ
|
Ablativo |
प्रातःस्मरणश्लोकात्
prātaḥsmaraṇaślokāt
|
प्रातःस्मरणश्लोकाभ्याम्
prātaḥsmaraṇaślokābhyām
|
प्रातःस्मरणश्लोकेभ्यः
prātaḥsmaraṇaślokebhyaḥ
|
Genitivo |
प्रातःस्मरणश्लोकस्य
prātaḥsmaraṇaślokasya
|
प्रातःस्मरणश्लोकयोः
prātaḥsmaraṇaślokayoḥ
|
प्रातःस्मरणश्लोकानाम्
prātaḥsmaraṇaślokānām
|
Locativo |
प्रातःस्मरणश्लोके
prātaḥsmaraṇaśloke
|
प्रातःस्मरणश्लोकयोः
prātaḥsmaraṇaślokayoḥ
|
प्रातःस्मरणश्लोकेषु
prātaḥsmaraṇaślokeṣu
|