| Singular | Dual | Plural |
Nominativo |
प्रातस्तनी
prātastanī
|
प्रातस्तन्यौ
prātastanyau
|
प्रातस्तन्यः
prātastanyaḥ
|
Vocativo |
प्रातस्तनि
prātastani
|
प्रातस्तन्यौ
prātastanyau
|
प्रातस्तन्यः
prātastanyaḥ
|
Acusativo |
प्रातस्तनीम्
prātastanīm
|
प्रातस्तन्यौ
prātastanyau
|
प्रातस्तनीः
prātastanīḥ
|
Instrumental |
प्रातस्तन्या
prātastanyā
|
प्रातस्तनीभ्याम्
prātastanībhyām
|
प्रातस्तनीभिः
prātastanībhiḥ
|
Dativo |
प्रातस्तन्यै
prātastanyai
|
प्रातस्तनीभ्याम्
prātastanībhyām
|
प्रातस्तनीभ्यः
prātastanībhyaḥ
|
Ablativo |
प्रातस्तन्याः
prātastanyāḥ
|
प्रातस्तनीभ्याम्
prātastanībhyām
|
प्रातस्तनीभ्यः
prātastanībhyaḥ
|
Genitivo |
प्रातस्तन्याः
prātastanyāḥ
|
प्रातस्तन्योः
prātastanyoḥ
|
प्रातस्तनीनाम्
prātastanīnām
|
Locativo |
प्रातस्तन्याम्
prātastanyām
|
प्रातस्तन्योः
prātastanyoḥ
|
प्रातस्तनीषु
prātastanīṣu
|