| Singular | Dual | Plural |
Nominativo |
अप्रीतिकरम्
aprītikaram
|
अप्रीतिकरे
aprītikare
|
अप्रीतिकराणि
aprītikarāṇi
|
Vocativo |
अप्रीतिकर
aprītikara
|
अप्रीतिकरे
aprītikare
|
अप्रीतिकराणि
aprītikarāṇi
|
Acusativo |
अप्रीतिकरम्
aprītikaram
|
अप्रीतिकरे
aprītikare
|
अप्रीतिकराणि
aprītikarāṇi
|
Instrumental |
अप्रीतिकरेण
aprītikareṇa
|
अप्रीतिकराभ्याम्
aprītikarābhyām
|
अप्रीतिकरैः
aprītikaraiḥ
|
Dativo |
अप्रीतिकराय
aprītikarāya
|
अप्रीतिकराभ्याम्
aprītikarābhyām
|
अप्रीतिकरेभ्यः
aprītikarebhyaḥ
|
Ablativo |
अप्रीतिकरात्
aprītikarāt
|
अप्रीतिकराभ्याम्
aprītikarābhyām
|
अप्रीतिकरेभ्यः
aprītikarebhyaḥ
|
Genitivo |
अप्रीतिकरस्य
aprītikarasya
|
अप्रीतिकरयोः
aprītikarayoḥ
|
अप्रीतिकराणाम्
aprītikarāṇām
|
Locativo |
अप्रीतिकरे
aprītikare
|
अप्रीतिकरयोः
aprītikarayoḥ
|
अप्रीतिकरेषु
aprītikareṣu
|