| Singular | Dual | Plural |
Nominativo |
प्रातस्त्यम्
prātastyam
|
प्रातस्त्ये
prātastye
|
प्रातस्त्यानि
prātastyāni
|
Vocativo |
प्रातस्त्य
prātastya
|
प्रातस्त्ये
prātastye
|
प्रातस्त्यानि
prātastyāni
|
Acusativo |
प्रातस्त्यम्
prātastyam
|
प्रातस्त्ये
prātastye
|
प्रातस्त्यानि
prātastyāni
|
Instrumental |
प्रातस्त्येन
prātastyena
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्यैः
prātastyaiḥ
|
Dativo |
प्रातस्त्याय
prātastyāya
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्येभ्यः
prātastyebhyaḥ
|
Ablativo |
प्रातस्त्यात्
prātastyāt
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्येभ्यः
prātastyebhyaḥ
|
Genitivo |
प्रातस्त्यस्य
prātastyasya
|
प्रातस्त्ययोः
prātastyayoḥ
|
प्रातस्त्यानाम्
prātastyānām
|
Locativo |
प्रातस्त्ये
prātastye
|
प्रातस्त्ययोः
prātastyayoḥ
|
प्रातस्त्येषु
prātastyeṣu
|