| Singular | Dual | Plural |
Nominativo |
प्रतरीयः
pratarīyaḥ
|
प्रतरीयौ
pratarīyau
|
प्रतरीयाः
pratarīyāḥ
|
Vocativo |
प्रतरीय
pratarīya
|
प्रतरीयौ
pratarīyau
|
प्रतरीयाः
pratarīyāḥ
|
Acusativo |
प्रतरीयम्
pratarīyam
|
प्रतरीयौ
pratarīyau
|
प्रतरीयान्
pratarīyān
|
Instrumental |
प्रतरीयेण
pratarīyeṇa
|
प्रतरीयाभ्याम्
pratarīyābhyām
|
प्रतरीयैः
pratarīyaiḥ
|
Dativo |
प्रतरीयाय
pratarīyāya
|
प्रतरीयाभ्याम्
pratarīyābhyām
|
प्रतरीयेभ्यः
pratarīyebhyaḥ
|
Ablativo |
प्रतरीयात्
pratarīyāt
|
प्रतरीयाभ्याम्
pratarīyābhyām
|
प्रतरीयेभ्यः
pratarīyebhyaḥ
|
Genitivo |
प्रतरीयस्य
pratarīyasya
|
प्रतरीययोः
pratarīyayoḥ
|
प्रतरीयाणाम्
pratarīyāṇām
|
Locativo |
प्रतरीये
pratarīye
|
प्रतरीययोः
pratarīyayoḥ
|
प्रतरीयेषु
pratarīyeṣu
|