| Singular | Dual | Plural |
Nominativo |
प्रातिकण्ठिकम्
prātikaṇṭhikam
|
प्रातिकण्ठिके
prātikaṇṭhike
|
प्रातिकण्ठिकानि
prātikaṇṭhikāni
|
Vocativo |
प्रातिकण्ठिक
prātikaṇṭhika
|
प्रातिकण्ठिके
prātikaṇṭhike
|
प्रातिकण्ठिकानि
prātikaṇṭhikāni
|
Acusativo |
प्रातिकण्ठिकम्
prātikaṇṭhikam
|
प्रातिकण्ठिके
prātikaṇṭhike
|
प्रातिकण्ठिकानि
prātikaṇṭhikāni
|
Instrumental |
प्रातिकण्ठिकेन
prātikaṇṭhikena
|
प्रातिकण्ठिकाभ्याम्
prātikaṇṭhikābhyām
|
प्रातिकण्ठिकैः
prātikaṇṭhikaiḥ
|
Dativo |
प्रातिकण्ठिकाय
prātikaṇṭhikāya
|
प्रातिकण्ठिकाभ्याम्
prātikaṇṭhikābhyām
|
प्रातिकण्ठिकेभ्यः
prātikaṇṭhikebhyaḥ
|
Ablativo |
प्रातिकण्ठिकात्
prātikaṇṭhikāt
|
प्रातिकण्ठिकाभ्याम्
prātikaṇṭhikābhyām
|
प्रातिकण्ठिकेभ्यः
prātikaṇṭhikebhyaḥ
|
Genitivo |
प्रातिकण्ठिकस्य
prātikaṇṭhikasya
|
प्रातिकण्ठिकयोः
prātikaṇṭhikayoḥ
|
प्रातिकण्ठिकानाम्
prātikaṇṭhikānām
|
Locativo |
प्रातिकण्ठिके
prātikaṇṭhike
|
प्रातिकण्ठिकयोः
prātikaṇṭhikayoḥ
|
प्रातिकण्ठिकेषु
prātikaṇṭhikeṣu
|