| Singular | Dual | Plural |
Nominativo |
प्रातिजनीनम्
prātijanīnam
|
प्रातिजनीने
prātijanīne
|
प्रातिजनीनानि
prātijanīnāni
|
Vocativo |
प्रातिजनीन
prātijanīna
|
प्रातिजनीने
prātijanīne
|
प्रातिजनीनानि
prātijanīnāni
|
Acusativo |
प्रातिजनीनम्
prātijanīnam
|
प्रातिजनीने
prātijanīne
|
प्रातिजनीनानि
prātijanīnāni
|
Instrumental |
प्रातिजनीनेन
prātijanīnena
|
प्रातिजनीनाभ्याम्
prātijanīnābhyām
|
प्रातिजनीनैः
prātijanīnaiḥ
|
Dativo |
प्रातिजनीनाय
prātijanīnāya
|
प्रातिजनीनाभ्याम्
prātijanīnābhyām
|
प्रातिजनीनेभ्यः
prātijanīnebhyaḥ
|
Ablativo |
प्रातिजनीनात्
prātijanīnāt
|
प्रातिजनीनाभ्याम्
prātijanīnābhyām
|
प्रातिजनीनेभ्यः
prātijanīnebhyaḥ
|
Genitivo |
प्रातिजनीनस्य
prātijanīnasya
|
प्रातिजनीनयोः
prātijanīnayoḥ
|
प्रातिजनीनानाम्
prātijanīnānām
|
Locativo |
प्रातिजनीने
prātijanīne
|
प्रातिजनीनयोः
prātijanīnayoḥ
|
प्रातिजनीनेषु
prātijanīneṣu
|