| Singular | Dual | Plural |
Nominativo |
प्रातिदैवसिकः
prātidaivasikaḥ
|
प्रातिदैवसिकौ
prātidaivasikau
|
प्रातिदैवसिकाः
prātidaivasikāḥ
|
Vocativo |
प्रातिदैवसिक
prātidaivasika
|
प्रातिदैवसिकौ
prātidaivasikau
|
प्रातिदैवसिकाः
prātidaivasikāḥ
|
Acusativo |
प्रातिदैवसिकम्
prātidaivasikam
|
प्रातिदैवसिकौ
prātidaivasikau
|
प्रातिदैवसिकान्
prātidaivasikān
|
Instrumental |
प्रातिदैवसिकेन
prātidaivasikena
|
प्रातिदैवसिकाभ्याम्
prātidaivasikābhyām
|
प्रातिदैवसिकैः
prātidaivasikaiḥ
|
Dativo |
प्रातिदैवसिकाय
prātidaivasikāya
|
प्रातिदैवसिकाभ्याम्
prātidaivasikābhyām
|
प्रातिदैवसिकेभ्यः
prātidaivasikebhyaḥ
|
Ablativo |
प्रातिदैवसिकात्
prātidaivasikāt
|
प्रातिदैवसिकाभ्याम्
prātidaivasikābhyām
|
प्रातिदैवसिकेभ्यः
prātidaivasikebhyaḥ
|
Genitivo |
प्रातिदैवसिकस्य
prātidaivasikasya
|
प्रातिदैवसिकयोः
prātidaivasikayoḥ
|
प्रातिदैवसिकानाम्
prātidaivasikānām
|
Locativo |
प्रातिदैवसिके
prātidaivasike
|
प्रातिदैवसिकयोः
prātidaivasikayoḥ
|
प्रातिदैवसिकेषु
prātidaivasikeṣu
|