| Singular | Dual | Plural |
Nominativo |
प्रातिपथिकी
prātipathikī
|
प्रातिपथिक्यौ
prātipathikyau
|
प्रातिपथिक्यः
prātipathikyaḥ
|
Vocativo |
प्रातिपथिकि
prātipathiki
|
प्रातिपथिक्यौ
prātipathikyau
|
प्रातिपथिक्यः
prātipathikyaḥ
|
Acusativo |
प्रातिपथिकीम्
prātipathikīm
|
प्रातिपथिक्यौ
prātipathikyau
|
प्रातिपथिकीः
prātipathikīḥ
|
Instrumental |
प्रातिपथिक्या
prātipathikyā
|
प्रातिपथिकीभ्याम्
prātipathikībhyām
|
प्रातिपथिकीभिः
prātipathikībhiḥ
|
Dativo |
प्रातिपथिक्यै
prātipathikyai
|
प्रातिपथिकीभ्याम्
prātipathikībhyām
|
प्रातिपथिकीभ्यः
prātipathikībhyaḥ
|
Ablativo |
प्रातिपथिक्याः
prātipathikyāḥ
|
प्रातिपथिकीभ्याम्
prātipathikībhyām
|
प्रातिपथिकीभ्यः
prātipathikībhyaḥ
|
Genitivo |
प्रातिपथिक्याः
prātipathikyāḥ
|
प्रातिपथिक्योः
prātipathikyoḥ
|
प्रातिपथिकीनाम्
prātipathikīnām
|
Locativo |
प्रातिपथिक्याम्
prātipathikyām
|
प्रातिपथिक्योः
prātipathikyoḥ
|
प्रातिपथिकीषु
prātipathikīṣu
|