| Singular | Dual | Plural |
Nominativo |
प्रातिपदी
prātipadī
|
प्रातिपद्यौ
prātipadyau
|
प्रातिपद्यः
prātipadyaḥ
|
Vocativo |
प्रातिपदि
prātipadi
|
प्रातिपद्यौ
prātipadyau
|
प्रातिपद्यः
prātipadyaḥ
|
Acusativo |
प्रातिपदीम्
prātipadīm
|
प्रातिपद्यौ
prātipadyau
|
प्रातिपदीः
prātipadīḥ
|
Instrumental |
प्रातिपद्या
prātipadyā
|
प्रातिपदीभ्याम्
prātipadībhyām
|
प्रातिपदीभिः
prātipadībhiḥ
|
Dativo |
प्रातिपद्यै
prātipadyai
|
प्रातिपदीभ्याम्
prātipadībhyām
|
प्रातिपदीभ्यः
prātipadībhyaḥ
|
Ablativo |
प्रातिपद्याः
prātipadyāḥ
|
प्रातिपदीभ्याम्
prātipadībhyām
|
प्रातिपदीभ्यः
prātipadībhyaḥ
|
Genitivo |
प्रातिपद्याः
prātipadyāḥ
|
प्रातिपद्योः
prātipadyoḥ
|
प्रातिपदीनाम्
prātipadīnām
|
Locativo |
प्रातिपद्याम्
prātipadyām
|
प्रातिपद्योः
prātipadyoḥ
|
प्रातिपदीषु
prātipadīṣu
|