| Singular | Dual | Plural |
Nominativo |
प्रातिपदम्
prātipadam
|
प्रातिपदे
prātipade
|
प्रातिपदानि
prātipadāni
|
Vocativo |
प्रातिपद
prātipada
|
प्रातिपदे
prātipade
|
प्रातिपदानि
prātipadāni
|
Acusativo |
प्रातिपदम्
prātipadam
|
प्रातिपदे
prātipade
|
प्रातिपदानि
prātipadāni
|
Instrumental |
प्रातिपदेन
prātipadena
|
प्रातिपदाभ्याम्
prātipadābhyām
|
प्रातिपदैः
prātipadaiḥ
|
Dativo |
प्रातिपदाय
prātipadāya
|
प्रातिपदाभ्याम्
prātipadābhyām
|
प्रातिपदेभ्यः
prātipadebhyaḥ
|
Ablativo |
प्रातिपदात्
prātipadāt
|
प्रातिपदाभ्याम्
prātipadābhyām
|
प्रातिपदेभ्यः
prātipadebhyaḥ
|
Genitivo |
प्रातिपदस्य
prātipadasya
|
प्रातिपदयोः
prātipadayoḥ
|
प्रातिपदानाम्
prātipadānām
|
Locativo |
प्रातिपदे
prātipade
|
प्रातिपदयोः
prātipadayoḥ
|
प्रातिपदेषु
prātipadeṣu
|