| Singular | Dual | Plural |
Nominativo |
प्रातिपदिकी
prātipadikī
|
प्रातिपदिक्यौ
prātipadikyau
|
प्रातिपदिक्यः
prātipadikyaḥ
|
Vocativo |
प्रातिपदिकि
prātipadiki
|
प्रातिपदिक्यौ
prātipadikyau
|
प्रातिपदिक्यः
prātipadikyaḥ
|
Acusativo |
प्रातिपदिकीम्
prātipadikīm
|
प्रातिपदिक्यौ
prātipadikyau
|
प्रातिपदिकीः
prātipadikīḥ
|
Instrumental |
प्रातिपदिक्या
prātipadikyā
|
प्रातिपदिकीभ्याम्
prātipadikībhyām
|
प्रातिपदिकीभिः
prātipadikībhiḥ
|
Dativo |
प्रातिपदिक्यै
prātipadikyai
|
प्रातिपदिकीभ्याम्
prātipadikībhyām
|
प्रातिपदिकीभ्यः
prātipadikībhyaḥ
|
Ablativo |
प्रातिपदिक्याः
prātipadikyāḥ
|
प्रातिपदिकीभ्याम्
prātipadikībhyām
|
प्रातिपदिकीभ्यः
prātipadikībhyaḥ
|
Genitivo |
प्रातिपदिक्याः
prātipadikyāḥ
|
प्रातिपदिक्योः
prātipadikyoḥ
|
प्रातिपदिकीनाम्
prātipadikīnām
|
Locativo |
प्रातिपदिक्याम्
prātipadikyām
|
प्रातिपदिक्योः
prātipadikyoḥ
|
प्रातिपदिकीषु
prātipadikīṣu
|