Singular | Dual | Plural | |
Nominativo |
अप्रेमा
apremā |
अप्रेमाणौ
apremāṇau |
अप्रेमाणः
apremāṇaḥ |
Vocativo |
अप्रेमन्
apreman |
अप्रेमाणौ
apremāṇau |
अप्रेमाणः
apremāṇaḥ |
Acusativo |
अप्रेमाणम्
apremāṇam |
अप्रेमाणौ
apremāṇau |
अप्रेम्णः
apremṇaḥ |
Instrumental |
अप्रेम्णा
apremṇā |
अप्रेमभ्याम्
apremabhyām |
अप्रेमभिः
apremabhiḥ |
Dativo |
अप्रेम्णे
apremṇe |
अप्रेमभ्याम्
apremabhyām |
अप्रेमभ्यः
apremabhyaḥ |
Ablativo |
अप्रेम्णः
apremṇaḥ |
अप्रेमभ्याम्
apremabhyām |
अप्रेमभ्यः
apremabhyaḥ |
Genitivo |
अप्रेम्णः
apremṇaḥ |
अप्रेम्णोः
apremṇoḥ |
अप्रेम्णाम्
apremṇām |
Locativo |
अप्रेम्णि
apremṇi अप्रेमणि apremaṇi |
अप्रेम्णोः
apremṇoḥ |
अप्रेमसु
apremasu |