Singular | Dual | Plural | |
Nominativo |
प्रातिभाः
prātibhāḥ |
प्रातिभौ
prātibhau |
प्रातिभाः
prātibhāḥ |
Vocativo |
प्रातिभाः
prātibhāḥ |
प्रातिभौ
prātibhau |
प्रातिभाः
prātibhāḥ |
Acusativo |
प्रातिभाम्
prātibhām |
प्रातिभौ
prātibhau |
प्रातिभः
prātibhaḥ |
Instrumental |
प्रातिभा
prātibhā |
प्रातिभाभ्याम्
prātibhābhyām |
प्रातिभाभिः
prātibhābhiḥ |
Dativo |
प्रातिभे
prātibhe |
प्रातिभाभ्याम्
prātibhābhyām |
प्रातिभाभ्यः
prātibhābhyaḥ |
Ablativo |
प्रातिभः
prātibhaḥ |
प्रातिभाभ्याम्
prātibhābhyām |
प्रातिभाभ्यः
prātibhābhyaḥ |
Genitivo |
प्रातिभः
prātibhaḥ |
प्रातिभोः
prātibhoḥ |
प्रातिभाम्
prātibhām |
Locativo |
प्रातिभि
prātibhi |
प्रातिभोः
prātibhoḥ |
प्रातिभासु
prātibhāsu |