| Singular | Dual | Plural |
Nominativo |
प्रातिभासिकः
prātibhāsikaḥ
|
प्रातिभासिकौ
prātibhāsikau
|
प्रातिभासिकाः
prātibhāsikāḥ
|
Vocativo |
प्रातिभासिक
prātibhāsika
|
प्रातिभासिकौ
prātibhāsikau
|
प्रातिभासिकाः
prātibhāsikāḥ
|
Acusativo |
प्रातिभासिकम्
prātibhāsikam
|
प्रातिभासिकौ
prātibhāsikau
|
प्रातिभासिकान्
prātibhāsikān
|
Instrumental |
प्रातिभासिकेन
prātibhāsikena
|
प्रातिभासिकाभ्याम्
prātibhāsikābhyām
|
प्रातिभासिकैः
prātibhāsikaiḥ
|
Dativo |
प्रातिभासिकाय
prātibhāsikāya
|
प्रातिभासिकाभ्याम्
prātibhāsikābhyām
|
प्रातिभासिकेभ्यः
prātibhāsikebhyaḥ
|
Ablativo |
प्रातिभासिकात्
prātibhāsikāt
|
प्रातिभासिकाभ्याम्
prātibhāsikābhyām
|
प्रातिभासिकेभ्यः
prātibhāsikebhyaḥ
|
Genitivo |
प्रातिभासिकस्य
prātibhāsikasya
|
प्रातिभासिकयोः
prātibhāsikayoḥ
|
प्रातिभासिकानाम्
prātibhāsikānām
|
Locativo |
प्रातिभासिके
prātibhāsike
|
प्रातिभासिकयोः
prātibhāsikayoḥ
|
प्रातिभासिकेषु
prātibhāsikeṣu
|