| Singular | Dual | Plural |
Nominativo |
प्रातिभासिकी
prātibhāsikī
|
प्रातिभासिक्यौ
prātibhāsikyau
|
प्रातिभासिक्यः
prātibhāsikyaḥ
|
Vocativo |
प्रातिभासिकि
prātibhāsiki
|
प्रातिभासिक्यौ
prātibhāsikyau
|
प्रातिभासिक्यः
prātibhāsikyaḥ
|
Acusativo |
प्रातिभासिकीम्
prātibhāsikīm
|
प्रातिभासिक्यौ
prātibhāsikyau
|
प्रातिभासिकीः
prātibhāsikīḥ
|
Instrumental |
प्रातिभासिक्या
prātibhāsikyā
|
प्रातिभासिकीभ्याम्
prātibhāsikībhyām
|
प्रातिभासिकीभिः
prātibhāsikībhiḥ
|
Dativo |
प्रातिभासिक्यै
prātibhāsikyai
|
प्रातिभासिकीभ्याम्
prātibhāsikībhyām
|
प्रातिभासिकीभ्यः
prātibhāsikībhyaḥ
|
Ablativo |
प्रातिभासिक्याः
prātibhāsikyāḥ
|
प्रातिभासिकीभ्याम्
prātibhāsikībhyām
|
प्रातिभासिकीभ्यः
prātibhāsikībhyaḥ
|
Genitivo |
प्रातिभासिक्याः
prātibhāsikyāḥ
|
प्रातिभासिक्योः
prātibhāsikyoḥ
|
प्रातिभासिकीनाम्
prātibhāsikīnām
|
Locativo |
प्रातिभासिक्याम्
prātibhāsikyām
|
प्रातिभासिक्योः
prātibhāsikyoḥ
|
प्रातिभासिकीषु
prātibhāsikīṣu
|