| Singular | Dual | Plural |
Nominativo |
प्रातिवेश्या
prātiveśyā
|
प्रातिवेश्ये
prātiveśye
|
प्रातिवेश्याः
prātiveśyāḥ
|
Vocativo |
प्रातिवेश्ये
prātiveśye
|
प्रातिवेश्ये
prātiveśye
|
प्रातिवेश्याः
prātiveśyāḥ
|
Acusativo |
प्रातिवेश्याम्
prātiveśyām
|
प्रातिवेश्ये
prātiveśye
|
प्रातिवेश्याः
prātiveśyāḥ
|
Instrumental |
प्रातिवेश्यया
prātiveśyayā
|
प्रातिवेश्याभ्याम्
prātiveśyābhyām
|
प्रातिवेश्याभिः
prātiveśyābhiḥ
|
Dativo |
प्रातिवेश्यायै
prātiveśyāyai
|
प्रातिवेश्याभ्याम्
prātiveśyābhyām
|
प्रातिवेश्याभ्यः
prātiveśyābhyaḥ
|
Ablativo |
प्रातिवेश्यायाः
prātiveśyāyāḥ
|
प्रातिवेश्याभ्याम्
prātiveśyābhyām
|
प्रातिवेश्याभ्यः
prātiveśyābhyaḥ
|
Genitivo |
प्रातिवेश्यायाः
prātiveśyāyāḥ
|
प्रातिवेश्ययोः
prātiveśyayoḥ
|
प्रातिवेश्यानाम्
prātiveśyānām
|
Locativo |
प्रातिवेश्यायाम्
prātiveśyāyām
|
प्रातिवेश्ययोः
prātiveśyayoḥ
|
प्रातिवेश्यासु
prātiveśyāsu
|