| Singular | Dual | Plural |
Nominativo |
प्रातिवेश्यः
prātiveśyaḥ
|
प्रातिवेश्यौ
prātiveśyau
|
प्रातिवेश्याः
prātiveśyāḥ
|
Vocativo |
प्रातिवेश्य
prātiveśya
|
प्रातिवेश्यौ
prātiveśyau
|
प्रातिवेश्याः
prātiveśyāḥ
|
Acusativo |
प्रातिवेश्यम्
prātiveśyam
|
प्रातिवेश्यौ
prātiveśyau
|
प्रातिवेश्यान्
prātiveśyān
|
Instrumental |
प्रातिवेश्येन
prātiveśyena
|
प्रातिवेश्याभ्याम्
prātiveśyābhyām
|
प्रातिवेश्यैः
prātiveśyaiḥ
|
Dativo |
प्रातिवेश्याय
prātiveśyāya
|
प्रातिवेश्याभ्याम्
prātiveśyābhyām
|
प्रातिवेश्येभ्यः
prātiveśyebhyaḥ
|
Ablativo |
प्रातिवेश्यात्
prātiveśyāt
|
प्रातिवेश्याभ्याम्
prātiveśyābhyām
|
प्रातिवेश्येभ्यः
prātiveśyebhyaḥ
|
Genitivo |
प्रातिवेश्यस्य
prātiveśyasya
|
प्रातिवेश्ययोः
prātiveśyayoḥ
|
प्रातिवेश्यानाम्
prātiveśyānām
|
Locativo |
प्रातिवेश्ये
prātiveśye
|
प्रातिवेश्ययोः
prātiveśyayoḥ
|
प्रातिवेश्येषु
prātiveśyeṣu
|