| Singular | Dual | Plural |
Nominativo |
प्रातिश्रवसः
prātiśravasaḥ
|
प्रातिश्रवसौ
prātiśravasau
|
प्रातिश्रवसाः
prātiśravasāḥ
|
Vocativo |
प्रातिश्रवस
prātiśravasa
|
प्रातिश्रवसौ
prātiśravasau
|
प्रातिश्रवसाः
prātiśravasāḥ
|
Acusativo |
प्रातिश्रवसम्
prātiśravasam
|
प्रातिश्रवसौ
prātiśravasau
|
प्रातिश्रवसान्
prātiśravasān
|
Instrumental |
प्रातिश्रवसेन
prātiśravasena
|
प्रातिश्रवसाभ्याम्
prātiśravasābhyām
|
प्रातिश्रवसैः
prātiśravasaiḥ
|
Dativo |
प्रातिश्रवसाय
prātiśravasāya
|
प्रातिश्रवसाभ्याम्
prātiśravasābhyām
|
प्रातिश्रवसेभ्यः
prātiśravasebhyaḥ
|
Ablativo |
प्रातिश्रवसात्
prātiśravasāt
|
प्रातिश्रवसाभ्याम्
prātiśravasābhyām
|
प्रातिश्रवसेभ्यः
prātiśravasebhyaḥ
|
Genitivo |
प्रातिश्रवसस्य
prātiśravasasya
|
प्रातिश्रवसयोः
prātiśravasayoḥ
|
प्रातिश्रवसानाम्
prātiśravasānām
|
Locativo |
प्रातिश्रवसे
prātiśravase
|
प्रातिश्रवसयोः
prātiśravasayoḥ
|
प्रातिश्रवसेषु
prātiśravaseṣu
|