| Singular | Dual | Plural |
Nominativo |
प्रातिसीमः
prātisīmaḥ
|
प्रातिसीमौ
prātisīmau
|
प्रातिसीमाः
prātisīmāḥ
|
Vocativo |
प्रातिसीम
prātisīma
|
प्रातिसीमौ
prātisīmau
|
प्रातिसीमाः
prātisīmāḥ
|
Acusativo |
प्रातिसीमम्
prātisīmam
|
प्रातिसीमौ
prātisīmau
|
प्रातिसीमान्
prātisīmān
|
Instrumental |
प्रातिसीमेन
prātisīmena
|
प्रातिसीमाभ्याम्
prātisīmābhyām
|
प्रातिसीमैः
prātisīmaiḥ
|
Dativo |
प्रातिसीमाय
prātisīmāya
|
प्रातिसीमाभ्याम्
prātisīmābhyām
|
प्रातिसीमेभ्यः
prātisīmebhyaḥ
|
Ablativo |
प्रातिसीमात्
prātisīmāt
|
प्रातिसीमाभ्याम्
prātisīmābhyām
|
प्रातिसीमेभ्यः
prātisīmebhyaḥ
|
Genitivo |
प्रातिसीमस्य
prātisīmasya
|
प्रातिसीमयोः
prātisīmayoḥ
|
प्रातिसीमानाम्
prātisīmānām
|
Locativo |
प्रातिसीमे
prātisīme
|
प्रातिसीमयोः
prātisīmayoḥ
|
प्रातिसीमेषु
prātisīmeṣu
|