| Singular | Dual | Plural |
Nominativo |
प्रातिहारः
prātihāraḥ
|
प्रातिहारौ
prātihārau
|
प्रातिहाराः
prātihārāḥ
|
Vocativo |
प्रातिहार
prātihāra
|
प्रातिहारौ
prātihārau
|
प्रातिहाराः
prātihārāḥ
|
Acusativo |
प्रातिहारम्
prātihāram
|
प्रातिहारौ
prātihārau
|
प्रातिहारान्
prātihārān
|
Instrumental |
प्रातिहारेण
prātihāreṇa
|
प्रातिहाराभ्याम्
prātihārābhyām
|
प्रातिहारैः
prātihāraiḥ
|
Dativo |
प्रातिहाराय
prātihārāya
|
प्रातिहाराभ्याम्
prātihārābhyām
|
प्रातिहारेभ्यः
prātihārebhyaḥ
|
Ablativo |
प्रातिहारात्
prātihārāt
|
प्रातिहाराभ्याम्
prātihārābhyām
|
प्रातिहारेभ्यः
prātihārebhyaḥ
|
Genitivo |
प्रातिहारस्य
prātihārasya
|
प्रातिहारयोः
prātihārayoḥ
|
प्रातिहाराणाम्
prātihārāṇām
|
Locativo |
प्रातिहारे
prātihāre
|
प्रातिहारयोः
prātihārayoḥ
|
प्रातिहारेषु
prātihāreṣu
|