| Singular | Dual | Plural |
Nominativo |
प्रातिहारकः
prātihārakaḥ
|
प्रातिहारकौ
prātihārakau
|
प्रातिहारकाः
prātihārakāḥ
|
Vocativo |
प्रातिहारक
prātihāraka
|
प्रातिहारकौ
prātihārakau
|
प्रातिहारकाः
prātihārakāḥ
|
Acusativo |
प्रातिहारकम्
prātihārakam
|
प्रातिहारकौ
prātihārakau
|
प्रातिहारकान्
prātihārakān
|
Instrumental |
प्रातिहारकेण
prātihārakeṇa
|
प्रातिहारकाभ्याम्
prātihārakābhyām
|
प्रातिहारकैः
prātihārakaiḥ
|
Dativo |
प्रातिहारकाय
prātihārakāya
|
प्रातिहारकाभ्याम्
prātihārakābhyām
|
प्रातिहारकेभ्यः
prātihārakebhyaḥ
|
Ablativo |
प्रातिहारकात्
prātihārakāt
|
प्रातिहारकाभ्याम्
prātihārakābhyām
|
प्रातिहारकेभ्यः
prātihārakebhyaḥ
|
Genitivo |
प्रातिहारकस्य
prātihārakasya
|
प्रातिहारकयोः
prātihārakayoḥ
|
प्रातिहारकाणाम्
prātihārakāṇām
|
Locativo |
प्रातिहारके
prātihārake
|
प्रातिहारकयोः
prātihārakayoḥ
|
प्रातिहारकेषु
prātihārakeṣu
|