| Singular | Dual | Plural |
Nominativo |
अग्निविसर्पः
agnivisarpaḥ
|
अग्निविसर्पौ
agnivisarpau
|
अग्निविसर्पाः
agnivisarpāḥ
|
Vocativo |
अग्निविसर्प
agnivisarpa
|
अग्निविसर्पौ
agnivisarpau
|
अग्निविसर्पाः
agnivisarpāḥ
|
Acusativo |
अग्निविसर्पम्
agnivisarpam
|
अग्निविसर्पौ
agnivisarpau
|
अग्निविसर्पान्
agnivisarpān
|
Instrumental |
अग्निविसर्पेण
agnivisarpeṇa
|
अग्निविसर्पाभ्याम्
agnivisarpābhyām
|
अग्निविसर्पैः
agnivisarpaiḥ
|
Dativo |
अग्निविसर्पाय
agnivisarpāya
|
अग्निविसर्पाभ्याम्
agnivisarpābhyām
|
अग्निविसर्पेभ्यः
agnivisarpebhyaḥ
|
Ablativo |
अग्निविसर्पात्
agnivisarpāt
|
अग्निविसर्पाभ्याम्
agnivisarpābhyām
|
अग्निविसर्पेभ्यः
agnivisarpebhyaḥ
|
Genitivo |
अग्निविसर्पस्य
agnivisarpasya
|
अग्निविसर्पयोः
agnivisarpayoḥ
|
अग्निविसर्पाणाम्
agnivisarpāṇām
|
Locativo |
अग्निविसर्पे
agnivisarpe
|
अग्निविसर्पयोः
agnivisarpayoḥ
|
अग्निविसर्पेषु
agnivisarpeṣu
|