Singular | Dual | Plural | |
Nominativo |
अप्रौढा
aprauḍhā |
अप्रौढे
aprauḍhe |
अप्रौढाः
aprauḍhāḥ |
Vocativo |
अप्रौढे
aprauḍhe |
अप्रौढे
aprauḍhe |
अप्रौढाः
aprauḍhāḥ |
Acusativo |
अप्रौढाम्
aprauḍhām |
अप्रौढे
aprauḍhe |
अप्रौढाः
aprauḍhāḥ |
Instrumental |
अप्रौढया
aprauḍhayā |
अप्रौढाभ्याम्
aprauḍhābhyām |
अप्रौढाभिः
aprauḍhābhiḥ |
Dativo |
अप्रौढायै
aprauḍhāyai |
अप्रौढाभ्याम्
aprauḍhābhyām |
अप्रौढाभ्यः
aprauḍhābhyaḥ |
Ablativo |
अप्रौढायाः
aprauḍhāyāḥ |
अप्रौढाभ्याम्
aprauḍhābhyām |
अप्रौढाभ्यः
aprauḍhābhyaḥ |
Genitivo |
अप्रौढायाः
aprauḍhāyāḥ |
अप्रौढयोः
aprauḍhayoḥ |
अप्रौढानाम्
aprauḍhānām |
Locativo |
अप्रौढायाम्
aprauḍhāyām |
अप्रौढयोः
aprauḍhayoḥ |
अप्रौढासु
aprauḍhāsu |