| Singular | Dual | Plural |
Nominativo |
अप्लववत्
aplavavat
|
अप्लववती
aplavavatī
|
अप्लववन्ति
aplavavanti
|
Vocativo |
अप्लववत्
aplavavat
|
अप्लववती
aplavavatī
|
अप्लववन्ति
aplavavanti
|
Acusativo |
अप्लववत्
aplavavat
|
अप्लववती
aplavavatī
|
अप्लववन्ति
aplavavanti
|
Instrumental |
अप्लववता
aplavavatā
|
अप्लववद्भ्याम्
aplavavadbhyām
|
अप्लववद्भिः
aplavavadbhiḥ
|
Dativo |
अप्लववते
aplavavate
|
अप्लववद्भ्याम्
aplavavadbhyām
|
अप्लववद्भ्यः
aplavavadbhyaḥ
|
Ablativo |
अप्लववतः
aplavavataḥ
|
अप्लववद्भ्याम्
aplavavadbhyām
|
अप्लववद्भ्यः
aplavavadbhyaḥ
|
Genitivo |
अप्लववतः
aplavavataḥ
|
अप्लववतोः
aplavavatoḥ
|
अप्लववताम्
aplavavatām
|
Locativo |
अप्लववति
aplavavati
|
अप्लववतोः
aplavavatoḥ
|
अप्लववत्सु
aplavavatsu
|