| Singular | Dual | Plural |
Nominativo |
अप्सुचरः
apsucaraḥ
|
अप्सुचरौ
apsucarau
|
अप्सुचराः
apsucarāḥ
|
Vocativo |
अप्सुचर
apsucara
|
अप्सुचरौ
apsucarau
|
अप्सुचराः
apsucarāḥ
|
Acusativo |
अप्सुचरम्
apsucaram
|
अप्सुचरौ
apsucarau
|
अप्सुचरान्
apsucarān
|
Instrumental |
अप्सुचरेण
apsucareṇa
|
अप्सुचराभ्याम्
apsucarābhyām
|
अप्सुचरैः
apsucaraiḥ
|
Dativo |
अप्सुचराय
apsucarāya
|
अप्सुचराभ्याम्
apsucarābhyām
|
अप्सुचरेभ्यः
apsucarebhyaḥ
|
Ablativo |
अप्सुचरात्
apsucarāt
|
अप्सुचराभ्याम्
apsucarābhyām
|
अप्सुचरेभ्यः
apsucarebhyaḥ
|
Genitivo |
अप्सुचरस्य
apsucarasya
|
अप्सुचरयोः
apsucarayoḥ
|
अप्सुचराणाम्
apsucarāṇām
|
Locativo |
अप्सुचरे
apsucare
|
अप्सुचरयोः
apsucarayoḥ
|
अप्सुचरेषु
apsucareṣu
|