Singular | Dual | Plural | |
Nominativo |
अप्सुवट्
apsuvaṭ |
अप्सुवहौ
apsuvahau |
अप्सुवहः
apsuvahaḥ |
Vocativo |
अप्सुवट्
apsuvaṭ |
अप्सुवहौ
apsuvahau |
अप्सुवहः
apsuvahaḥ |
Acusativo |
अप्सुवहम्
apsuvaham |
अप्सुवहौ
apsuvahau |
अप्सुवहः
apsuvahaḥ |
Instrumental |
अप्सुवहा
apsuvahā |
अप्सुवड्भ्याम्
apsuvaḍbhyām |
अप्सुवड्भिः
apsuvaḍbhiḥ |
Dativo |
अप्सुवहे
apsuvahe |
अप्सुवड्भ्याम्
apsuvaḍbhyām |
अप्सुवड्भ्यः
apsuvaḍbhyaḥ |
Ablativo |
अप्सुवहः
apsuvahaḥ |
अप्सुवड्भ्याम्
apsuvaḍbhyām |
अप्सुवड्भ्यः
apsuvaḍbhyaḥ |
Genitivo |
अप्सुवहः
apsuvahaḥ |
अप्सुवहोः
apsuvahoḥ |
अप्सुवहाम्
apsuvahām |
Locativo |
अप्सुवहि
apsuvahi |
अप्सुवहोः
apsuvahoḥ |
अप्सुवट्सु
apsuvaṭsu अप्सुवट्त्सु apsuvaṭtsu |