| Singular | Dual | Plural |
Nominativo |
अप्सुषोमः
apsuṣomaḥ
|
अप्सुषोमौ
apsuṣomau
|
अप्सुषोमाः
apsuṣomāḥ
|
Vocativo |
अप्सुषोम
apsuṣoma
|
अप्सुषोमौ
apsuṣomau
|
अप्सुषोमाः
apsuṣomāḥ
|
Acusativo |
अप्सुषोमम्
apsuṣomam
|
अप्सुषोमौ
apsuṣomau
|
अप्सुषोमान्
apsuṣomān
|
Instrumental |
अप्सुषोमेण
apsuṣomeṇa
|
अप्सुषोमाभ्याम्
apsuṣomābhyām
|
अप्सुषोमैः
apsuṣomaiḥ
|
Dativo |
अप्सुषोमाय
apsuṣomāya
|
अप्सुषोमाभ्याम्
apsuṣomābhyām
|
अप्सुषोमेभ्यः
apsuṣomebhyaḥ
|
Ablativo |
अप्सुषोमात्
apsuṣomāt
|
अप्सुषोमाभ्याम्
apsuṣomābhyām
|
अप्सुषोमेभ्यः
apsuṣomebhyaḥ
|
Genitivo |
अप्सुषोमस्य
apsuṣomasya
|
अप्सुषोमयोः
apsuṣomayoḥ
|
अप्सुषोमाणाम्
apsuṣomāṇām
|
Locativo |
अप्सुषोमे
apsuṣome
|
अप्सुषोमयोः
apsuṣomayoḥ
|
अप्सुषोमेषु
apsuṣomeṣu
|