| Singular | Dual | Plural |
Nominativo |
अफलकाङ्क्षी
aphalakāṅkṣī
|
अफलकाङ्क्षिणौ
aphalakāṅkṣiṇau
|
अफलकाङ्क्षिणः
aphalakāṅkṣiṇaḥ
|
Vocativo |
अफलकाङ्क्षिन्
aphalakāṅkṣin
|
अफलकाङ्क्षिणौ
aphalakāṅkṣiṇau
|
अफलकाङ्क्षिणः
aphalakāṅkṣiṇaḥ
|
Acusativo |
अफलकाङ्क्षिणम्
aphalakāṅkṣiṇam
|
अफलकाङ्क्षिणौ
aphalakāṅkṣiṇau
|
अफलकाङ्क्षिणः
aphalakāṅkṣiṇaḥ
|
Instrumental |
अफलकाङ्क्षिणा
aphalakāṅkṣiṇā
|
अफलकाङ्क्षिभ्याम्
aphalakāṅkṣibhyām
|
अफलकाङ्क्षिभिः
aphalakāṅkṣibhiḥ
|
Dativo |
अफलकाङ्क्षिणे
aphalakāṅkṣiṇe
|
अफलकाङ्क्षिभ्याम्
aphalakāṅkṣibhyām
|
अफलकाङ्क्षिभ्यः
aphalakāṅkṣibhyaḥ
|
Ablativo |
अफलकाङ्क्षिणः
aphalakāṅkṣiṇaḥ
|
अफलकाङ्क्षिभ्याम्
aphalakāṅkṣibhyām
|
अफलकाङ्क्षिभ्यः
aphalakāṅkṣibhyaḥ
|
Genitivo |
अफलकाङ्क्षिणः
aphalakāṅkṣiṇaḥ
|
अफलकाङ्क्षिणोः
aphalakāṅkṣiṇoḥ
|
अफलकाङ्क्षिणम्
aphalakāṅkṣiṇam
|
Locativo |
अफलकाङ्क्षिणि
aphalakāṅkṣiṇi
|
अफलकाङ्क्षिणोः
aphalakāṅkṣiṇoḥ
|
अफलकाङ्क्षिषु
aphalakāṅkṣiṣu
|