Singular | Dual | Plural | |
Nominativo |
अफलप्रेप्सु
aphalaprepsu |
अफलप्रेप्सुनी
aphalaprepsunī |
अफलप्रेप्सूनि
aphalaprepsūni |
Vocativo |
अफलप्रेप्सो
aphalaprepso अफलप्रेप्सु aphalaprepsu |
अफलप्रेप्सुनी
aphalaprepsunī |
अफलप्रेप्सूनि
aphalaprepsūni |
Acusativo |
अफलप्रेप्सु
aphalaprepsu |
अफलप्रेप्सुनी
aphalaprepsunī |
अफलप्रेप्सूनि
aphalaprepsūni |
Instrumental |
अफलप्रेप्सुना
aphalaprepsunā |
अफलप्रेप्सुभ्याम्
aphalaprepsubhyām |
अफलप्रेप्सुभिः
aphalaprepsubhiḥ |
Dativo |
अफलप्रेप्सुने
aphalaprepsune |
अफलप्रेप्सुभ्याम्
aphalaprepsubhyām |
अफलप्रेप्सुभ्यः
aphalaprepsubhyaḥ |
Ablativo |
अफलप्रेप्सुनः
aphalaprepsunaḥ |
अफलप्रेप्सुभ्याम्
aphalaprepsubhyām |
अफलप्रेप्सुभ्यः
aphalaprepsubhyaḥ |
Genitivo |
अफलप्रेप्सुनः
aphalaprepsunaḥ |
अफलप्रेप्सुनोः
aphalaprepsunoḥ |
अफलप्रेप्सूनाम्
aphalaprepsūnām |
Locativo |
अफलप्रेप्सुनि
aphalaprepsuni |
अफलप्रेप्सुनोः
aphalaprepsunoḥ |
अफलप्रेप्सुषु
aphalaprepsuṣu |