| Singular | Dual | Plural |
Nominativo |
अग्निष्ठम्
agniṣṭham
|
अग्निष्ठे
agniṣṭhe
|
अग्निष्ठानि
agniṣṭhāni
|
Vocativo |
अग्निष्ठ
agniṣṭha
|
अग्निष्ठे
agniṣṭhe
|
अग्निष्ठानि
agniṣṭhāni
|
Acusativo |
अग्निष्ठम्
agniṣṭham
|
अग्निष्ठे
agniṣṭhe
|
अग्निष्ठानि
agniṣṭhāni
|
Instrumental |
अग्निष्ठेन
agniṣṭhena
|
अग्निष्ठाभ्याम्
agniṣṭhābhyām
|
अग्निष्ठैः
agniṣṭhaiḥ
|
Dativo |
अग्निष्ठाय
agniṣṭhāya
|
अग्निष्ठाभ्याम्
agniṣṭhābhyām
|
अग्निष्ठेभ्यः
agniṣṭhebhyaḥ
|
Ablativo |
अग्निष्ठात्
agniṣṭhāt
|
अग्निष्ठाभ्याम्
agniṣṭhābhyām
|
अग्निष्ठेभ्यः
agniṣṭhebhyaḥ
|
Genitivo |
अग्निष्ठस्य
agniṣṭhasya
|
अग्निष्ठयोः
agniṣṭhayoḥ
|
अग्निष्ठानाम्
agniṣṭhānām
|
Locativo |
अग्निष्ठे
agniṣṭhe
|
अग्निष्ठयोः
agniṣṭhayoḥ
|
अग्निष्ठेषु
agniṣṭheṣu
|