| Singular | Dual | Plural |
Nominativo |
बिल्वमङ्गलटीका
bilvamaṅgalaṭīkā
|
बिल्वमङ्गलटीके
bilvamaṅgalaṭīke
|
बिल्वमङ्गलटीकाः
bilvamaṅgalaṭīkāḥ
|
Vocativo |
बिल्वमङ्गलटीके
bilvamaṅgalaṭīke
|
बिल्वमङ्गलटीके
bilvamaṅgalaṭīke
|
बिल्वमङ्गलटीकाः
bilvamaṅgalaṭīkāḥ
|
Acusativo |
बिल्वमङ्गलटीकाम्
bilvamaṅgalaṭīkām
|
बिल्वमङ्गलटीके
bilvamaṅgalaṭīke
|
बिल्वमङ्गलटीकाः
bilvamaṅgalaṭīkāḥ
|
Instrumental |
बिल्वमङ्गलटीकया
bilvamaṅgalaṭīkayā
|
बिल्वमङ्गलटीकाभ्याम्
bilvamaṅgalaṭīkābhyām
|
बिल्वमङ्गलटीकाभिः
bilvamaṅgalaṭīkābhiḥ
|
Dativo |
बिल्वमङ्गलटीकायै
bilvamaṅgalaṭīkāyai
|
बिल्वमङ्गलटीकाभ्याम्
bilvamaṅgalaṭīkābhyām
|
बिल्वमङ्गलटीकाभ्यः
bilvamaṅgalaṭīkābhyaḥ
|
Ablativo |
बिल्वमङ्गलटीकायाः
bilvamaṅgalaṭīkāyāḥ
|
बिल्वमङ्गलटीकाभ्याम्
bilvamaṅgalaṭīkābhyām
|
बिल्वमङ्गलटीकाभ्यः
bilvamaṅgalaṭīkābhyaḥ
|
Genitivo |
बिल्वमङ्गलटीकायाः
bilvamaṅgalaṭīkāyāḥ
|
बिल्वमङ्गलटीकयोः
bilvamaṅgalaṭīkayoḥ
|
बिल्वमङ्गलटीकानाम्
bilvamaṅgalaṭīkānām
|
Locativo |
बिल्वमङ्गलटीकायाम्
bilvamaṅgalaṭīkāyām
|
बिल्वमङ्गलटीकयोः
bilvamaṅgalaṭīkayoḥ
|
बिल्वमङ्गलटीकासु
bilvamaṅgalaṭīkāsu
|