| Singular | Dual | Plural |
Nominativo |
बिल्वमध्यम्
bilvamadhyam
|
बिल्वमध्ये
bilvamadhye
|
बिल्वमध्यानि
bilvamadhyāni
|
Vocativo |
बिल्वमध्य
bilvamadhya
|
बिल्वमध्ये
bilvamadhye
|
बिल्वमध्यानि
bilvamadhyāni
|
Acusativo |
बिल्वमध्यम्
bilvamadhyam
|
बिल्वमध्ये
bilvamadhye
|
बिल्वमध्यानि
bilvamadhyāni
|
Instrumental |
बिल्वमध्येन
bilvamadhyena
|
बिल्वमध्याभ्याम्
bilvamadhyābhyām
|
बिल्वमध्यैः
bilvamadhyaiḥ
|
Dativo |
बिल्वमध्याय
bilvamadhyāya
|
बिल्वमध्याभ्याम्
bilvamadhyābhyām
|
बिल्वमध्येभ्यः
bilvamadhyebhyaḥ
|
Ablativo |
बिल्वमध्यात्
bilvamadhyāt
|
बिल्वमध्याभ्याम्
bilvamadhyābhyām
|
बिल्वमध्येभ्यः
bilvamadhyebhyaḥ
|
Genitivo |
बिल्वमध्यस्य
bilvamadhyasya
|
बिल्वमध्ययोः
bilvamadhyayoḥ
|
बिल्वमध्यानाम्
bilvamadhyānām
|
Locativo |
बिल्वमध्ये
bilvamadhye
|
बिल्वमध्ययोः
bilvamadhyayoḥ
|
बिल्वमध्येषु
bilvamadhyeṣu
|