| Singular | Dual | Plural |
Nominativo |
बिल्वारण्यमाहात्म्यम्
bilvāraṇyamāhātmyam
|
बिल्वारण्यमाहात्म्ये
bilvāraṇyamāhātmye
|
बिल्वारण्यमाहात्म्यानि
bilvāraṇyamāhātmyāni
|
Vocativo |
बिल्वारण्यमाहात्म्य
bilvāraṇyamāhātmya
|
बिल्वारण्यमाहात्म्ये
bilvāraṇyamāhātmye
|
बिल्वारण्यमाहात्म्यानि
bilvāraṇyamāhātmyāni
|
Acusativo |
बिल्वारण्यमाहात्म्यम्
bilvāraṇyamāhātmyam
|
बिल्वारण्यमाहात्म्ये
bilvāraṇyamāhātmye
|
बिल्वारण्यमाहात्म्यानि
bilvāraṇyamāhātmyāni
|
Instrumental |
बिल्वारण्यमाहात्म्येन
bilvāraṇyamāhātmyena
|
बिल्वारण्यमाहात्म्याभ्याम्
bilvāraṇyamāhātmyābhyām
|
बिल्वारण्यमाहात्म्यैः
bilvāraṇyamāhātmyaiḥ
|
Dativo |
बिल्वारण्यमाहात्म्याय
bilvāraṇyamāhātmyāya
|
बिल्वारण्यमाहात्म्याभ्याम्
bilvāraṇyamāhātmyābhyām
|
बिल्वारण्यमाहात्म्येभ्यः
bilvāraṇyamāhātmyebhyaḥ
|
Ablativo |
बिल्वारण्यमाहात्म्यात्
bilvāraṇyamāhātmyāt
|
बिल्वारण्यमाहात्म्याभ्याम्
bilvāraṇyamāhātmyābhyām
|
बिल्वारण्यमाहात्म्येभ्यः
bilvāraṇyamāhātmyebhyaḥ
|
Genitivo |
बिल्वारण्यमाहात्म्यस्य
bilvāraṇyamāhātmyasya
|
बिल्वारण्यमाहात्म्ययोः
bilvāraṇyamāhātmyayoḥ
|
बिल्वारण्यमाहात्म्यानाम्
bilvāraṇyamāhātmyānām
|
Locativo |
बिल्वारण्यमाहात्म्ये
bilvāraṇyamāhātmye
|
बिल्वारण्यमाहात्म्ययोः
bilvāraṇyamāhātmyayoḥ
|
बिल्वारण्यमाहात्म्येषु
bilvāraṇyamāhātmyeṣu
|