| Singular | Dual | Plural |
Nominativo |
बिसखादिका
bisakhādikā
|
बिसखादिके
bisakhādike
|
बिसखादिकाः
bisakhādikāḥ
|
Vocativo |
बिसखादिके
bisakhādike
|
बिसखादिके
bisakhādike
|
बिसखादिकाः
bisakhādikāḥ
|
Acusativo |
बिसखादिकाम्
bisakhādikām
|
बिसखादिके
bisakhādike
|
बिसखादिकाः
bisakhādikāḥ
|
Instrumental |
बिसखादिकया
bisakhādikayā
|
बिसखादिकाभ्याम्
bisakhādikābhyām
|
बिसखादिकाभिः
bisakhādikābhiḥ
|
Dativo |
बिसखादिकायै
bisakhādikāyai
|
बिसखादिकाभ्याम्
bisakhādikābhyām
|
बिसखादिकाभ्यः
bisakhādikābhyaḥ
|
Ablativo |
बिसखादिकायाः
bisakhādikāyāḥ
|
बिसखादिकाभ्याम्
bisakhādikābhyām
|
बिसखादिकाभ्यः
bisakhādikābhyaḥ
|
Genitivo |
बिसखादिकायाः
bisakhādikāyāḥ
|
बिसखादिकयोः
bisakhādikayoḥ
|
बिसखादिकानाम्
bisakhādikānām
|
Locativo |
बिसखादिकायाम्
bisakhādikāyām
|
बिसखादिकयोः
bisakhādikayoḥ
|
बिसखादिकासु
bisakhādikāsu
|