Singular | Dual | Plural | |
Nominativo |
बीजप्ररोहि
bījaprarohi |
बीजप्ररोहिणी
bījaprarohiṇī |
बीजप्ररोहीणि
bījaprarohīṇi |
Vocativo |
बीजप्ररोहि
bījaprarohi बीजप्ररोहिन् bījaprarohin |
बीजप्ररोहिणी
bījaprarohiṇī |
बीजप्ररोहीणि
bījaprarohīṇi |
Acusativo |
बीजप्ररोहि
bījaprarohi |
बीजप्ररोहिणी
bījaprarohiṇī |
बीजप्ररोहीणि
bījaprarohīṇi |
Instrumental |
बीजप्ररोहिणा
bījaprarohiṇā |
बीजप्ररोहिभ्याम्
bījaprarohibhyām |
बीजप्ररोहिभिः
bījaprarohibhiḥ |
Dativo |
बीजप्ररोहिणे
bījaprarohiṇe |
बीजप्ररोहिभ्याम्
bījaprarohibhyām |
बीजप्ररोहिभ्यः
bījaprarohibhyaḥ |
Ablativo |
बीजप्ररोहिणः
bījaprarohiṇaḥ |
बीजप्ररोहिभ्याम्
bījaprarohibhyām |
बीजप्ररोहिभ्यः
bījaprarohibhyaḥ |
Genitivo |
बीजप्ररोहिणः
bījaprarohiṇaḥ |
बीजप्ररोहिणोः
bījaprarohiṇoḥ |
बीजप्ररोहिणम्
bījaprarohiṇam |
Locativo |
बीजप्ररोहिणि
bījaprarohiṇi |
बीजप्ररोहिणोः
bījaprarohiṇoḥ |
बीजप्ररोहिषु
bījaprarohiṣu |