Singular | Dual | Plural | |
Nominativo |
बीजमतिः
bījamatiḥ |
बीजमती
bījamatī |
बीजमतयः
bījamatayaḥ |
Vocativo |
बीजमते
bījamate |
बीजमती
bījamatī |
बीजमतयः
bījamatayaḥ |
Acusativo |
बीजमतिम्
bījamatim |
बीजमती
bījamatī |
बीजमतीः
bījamatīḥ |
Instrumental |
बीजमत्या
bījamatyā |
बीजमतिभ्याम्
bījamatibhyām |
बीजमतिभिः
bījamatibhiḥ |
Dativo |
बीजमतये
bījamataye बीजमत्यै bījamatyai |
बीजमतिभ्याम्
bījamatibhyām |
बीजमतिभ्यः
bījamatibhyaḥ |
Ablativo |
बीजमतेः
bījamateḥ बीजमत्याः bījamatyāḥ |
बीजमतिभ्याम्
bījamatibhyām |
बीजमतिभ्यः
bījamatibhyaḥ |
Genitivo |
बीजमतेः
bījamateḥ बीजमत्याः bījamatyāḥ |
बीजमत्योः
bījamatyoḥ |
बीजमतीनाम्
bījamatīnām |
Locativo |
बीजमतौ
bījamatau बीजमत्याम् bījamatyām |
बीजमत्योः
bījamatyoḥ |
बीजमतिषु
bījamatiṣu |