| Singular | Dual | Plural |
Nominativo |
बीजवपनम्
bījavapanam
|
बीजवपने
bījavapane
|
बीजवपनानि
bījavapanāni
|
Vocativo |
बीजवपन
bījavapana
|
बीजवपने
bījavapane
|
बीजवपनानि
bījavapanāni
|
Acusativo |
बीजवपनम्
bījavapanam
|
बीजवपने
bījavapane
|
बीजवपनानि
bījavapanāni
|
Instrumental |
बीजवपनेन
bījavapanena
|
बीजवपनाभ्याम्
bījavapanābhyām
|
बीजवपनैः
bījavapanaiḥ
|
Dativo |
बीजवपनाय
bījavapanāya
|
बीजवपनाभ्याम्
bījavapanābhyām
|
बीजवपनेभ्यः
bījavapanebhyaḥ
|
Ablativo |
बीजवपनात्
bījavapanāt
|
बीजवपनाभ्याम्
bījavapanābhyām
|
बीजवपनेभ्यः
bījavapanebhyaḥ
|
Genitivo |
बीजवपनस्य
bījavapanasya
|
बीजवपनयोः
bījavapanayoḥ
|
बीजवपनानाम्
bījavapanānām
|
Locativo |
बीजवपने
bījavapane
|
बीजवपनयोः
bījavapanayoḥ
|
बीजवपनेषु
bījavapaneṣu
|