Singular | Dual | Plural | |
Nominativo |
बीजोप्तिः
bījoptiḥ |
बीजोप्ती
bījoptī |
बीजोप्तयः
bījoptayaḥ |
Vocativo |
बीजोप्ते
bījopte |
बीजोप्ती
bījoptī |
बीजोप्तयः
bījoptayaḥ |
Acusativo |
बीजोप्तिम्
bījoptim |
बीजोप्ती
bījoptī |
बीजोप्तीः
bījoptīḥ |
Instrumental |
बीजोप्त्या
bījoptyā |
बीजोप्तिभ्याम्
bījoptibhyām |
बीजोप्तिभिः
bījoptibhiḥ |
Dativo |
बीजोप्तये
bījoptaye बीजोप्त्यै bījoptyai |
बीजोप्तिभ्याम्
bījoptibhyām |
बीजोप्तिभ्यः
bījoptibhyaḥ |
Ablativo |
बीजोप्तेः
bījopteḥ बीजोप्त्याः bījoptyāḥ |
बीजोप्तिभ्याम्
bījoptibhyām |
बीजोप्तिभ्यः
bījoptibhyaḥ |
Genitivo |
बीजोप्तेः
bījopteḥ बीजोप्त्याः bījoptyāḥ |
बीजोप्त्योः
bījoptyoḥ |
बीजोप्तीनाम्
bījoptīnām |
Locativo |
बीजोप्तौ
bījoptau बीजोप्त्याम् bījoptyām |
बीजोप्त्योः
bījoptyoḥ |
बीजोप्तिषु
bījoptiṣu |