| Singular | Dual | Plural |
Nominativo |
बीजोप्तिविधिः
bījoptividhiḥ
|
बीजोप्तिविधी
bījoptividhī
|
बीजोप्तिविधयः
bījoptividhayaḥ
|
Vocativo |
बीजोप्तिविधे
bījoptividhe
|
बीजोप्तिविधी
bījoptividhī
|
बीजोप्तिविधयः
bījoptividhayaḥ
|
Acusativo |
बीजोप्तिविधिम्
bījoptividhim
|
बीजोप्तिविधी
bījoptividhī
|
बीजोप्तिविधीन्
bījoptividhīn
|
Instrumental |
बीजोप्तिविधिना
bījoptividhinā
|
बीजोप्तिविधिभ्याम्
bījoptividhibhyām
|
बीजोप्तिविधिभिः
bījoptividhibhiḥ
|
Dativo |
बीजोप्तिविधये
bījoptividhaye
|
बीजोप्तिविधिभ्याम्
bījoptividhibhyām
|
बीजोप्तिविधिभ्यः
bījoptividhibhyaḥ
|
Ablativo |
बीजोप्तिविधेः
bījoptividheḥ
|
बीजोप्तिविधिभ्याम्
bījoptividhibhyām
|
बीजोप्तिविधिभ्यः
bījoptividhibhyaḥ
|
Genitivo |
बीजोप्तिविधेः
bījoptividheḥ
|
बीजोप्तिविध्योः
bījoptividhyoḥ
|
बीजोप्तिविधीनाम्
bījoptividhīnām
|
Locativo |
बीजोप्तिविधौ
bījoptividhau
|
बीजोप्तिविध्योः
bījoptividhyoḥ
|
बीजोप्तिविधिषु
bījoptividhiṣu
|