| Singular | Dual | Plural |
Nominativo |
बुद्धिपूर्वका
buddhipūrvakā
|
बुद्धिपूर्वके
buddhipūrvake
|
बुद्धिपूर्वकाः
buddhipūrvakāḥ
|
Vocativo |
बुद्धिपूर्वके
buddhipūrvake
|
बुद्धिपूर्वके
buddhipūrvake
|
बुद्धिपूर्वकाः
buddhipūrvakāḥ
|
Acusativo |
बुद्धिपूर्वकाम्
buddhipūrvakām
|
बुद्धिपूर्वके
buddhipūrvake
|
बुद्धिपूर्वकाः
buddhipūrvakāḥ
|
Instrumental |
बुद्धिपूर्वकया
buddhipūrvakayā
|
बुद्धिपूर्वकाभ्याम्
buddhipūrvakābhyām
|
बुद्धिपूर्वकाभिः
buddhipūrvakābhiḥ
|
Dativo |
बुद्धिपूर्वकायै
buddhipūrvakāyai
|
बुद्धिपूर्वकाभ्याम्
buddhipūrvakābhyām
|
बुद्धिपूर्वकाभ्यः
buddhipūrvakābhyaḥ
|
Ablativo |
बुद्धिपूर्वकायाः
buddhipūrvakāyāḥ
|
बुद्धिपूर्वकाभ्याम्
buddhipūrvakābhyām
|
बुद्धिपूर्वकाभ्यः
buddhipūrvakābhyaḥ
|
Genitivo |
बुद्धिपूर्वकायाः
buddhipūrvakāyāḥ
|
बुद्धिपूर्वकयोः
buddhipūrvakayoḥ
|
बुद्धिपूर्वकाणाम्
buddhipūrvakāṇām
|
Locativo |
बुद्धिपूर्वकायाम्
buddhipūrvakāyām
|
बुद्धिपूर्वकयोः
buddhipūrvakayoḥ
|
बुद्धिपूर्वकासु
buddhipūrvakāsu
|