| Singular | Dual | Plural |
Nominativo |
बुद्धिभ्रमः
buddhibhramaḥ
|
बुद्धिभ्रमौ
buddhibhramau
|
बुद्धिभ्रमाः
buddhibhramāḥ
|
Vocativo |
बुद्धिभ्रम
buddhibhrama
|
बुद्धिभ्रमौ
buddhibhramau
|
बुद्धिभ्रमाः
buddhibhramāḥ
|
Acusativo |
बुद्धिभ्रमम्
buddhibhramam
|
बुद्धिभ्रमौ
buddhibhramau
|
बुद्धिभ्रमान्
buddhibhramān
|
Instrumental |
बुद्धिभ्रमेण
buddhibhrameṇa
|
बुद्धिभ्रमाभ्याम्
buddhibhramābhyām
|
बुद्धिभ्रमैः
buddhibhramaiḥ
|
Dativo |
बुद्धिभ्रमाय
buddhibhramāya
|
बुद्धिभ्रमाभ्याम्
buddhibhramābhyām
|
बुद्धिभ्रमेभ्यः
buddhibhramebhyaḥ
|
Ablativo |
बुद्धिभ्रमात्
buddhibhramāt
|
बुद्धिभ्रमाभ्याम्
buddhibhramābhyām
|
बुद्धिभ्रमेभ्यः
buddhibhramebhyaḥ
|
Genitivo |
बुद्धिभ्रमस्य
buddhibhramasya
|
बुद्धिभ्रमयोः
buddhibhramayoḥ
|
बुद्धिभ्रमाणाम्
buddhibhramāṇām
|
Locativo |
बुद्धिभ्रमे
buddhibhrame
|
बुद्धिभ्रमयोः
buddhibhramayoḥ
|
बुद्धिभ्रमेषु
buddhibhrameṣu
|