| Singular | Dual | Plural |
Nominativo |
बुद्धिमतिका
buddhimatikā
|
बुद्धिमतिके
buddhimatike
|
बुद्धिमतिकाः
buddhimatikāḥ
|
Vocativo |
बुद्धिमतिके
buddhimatike
|
बुद्धिमतिके
buddhimatike
|
बुद्धिमतिकाः
buddhimatikāḥ
|
Acusativo |
बुद्धिमतिकाम्
buddhimatikām
|
बुद्धिमतिके
buddhimatike
|
बुद्धिमतिकाः
buddhimatikāḥ
|
Instrumental |
बुद्धिमतिकया
buddhimatikayā
|
बुद्धिमतिकाभ्याम्
buddhimatikābhyām
|
बुद्धिमतिकाभिः
buddhimatikābhiḥ
|
Dativo |
बुद्धिमतिकायै
buddhimatikāyai
|
बुद्धिमतिकाभ्याम्
buddhimatikābhyām
|
बुद्धिमतिकाभ्यः
buddhimatikābhyaḥ
|
Ablativo |
बुद्धिमतिकायाः
buddhimatikāyāḥ
|
बुद्धिमतिकाभ्याम्
buddhimatikābhyām
|
बुद्धिमतिकाभ्यः
buddhimatikābhyaḥ
|
Genitivo |
बुद्धिमतिकायाः
buddhimatikāyāḥ
|
बुद्धिमतिकयोः
buddhimatikayoḥ
|
बुद्धिमतिकानाम्
buddhimatikānām
|
Locativo |
बुद्धिमतिकायाम्
buddhimatikāyām
|
बुद्धिमतिकयोः
buddhimatikayoḥ
|
बुद्धिमतिकासु
buddhimatikāsu
|