| Singular | Dual | Plural |
Nominativo |
बुद्धियोगमयः
buddhiyogamayaḥ
|
बुद्धियोगमयौ
buddhiyogamayau
|
बुद्धियोगमयाः
buddhiyogamayāḥ
|
Vocativo |
बुद्धियोगमय
buddhiyogamaya
|
बुद्धियोगमयौ
buddhiyogamayau
|
बुद्धियोगमयाः
buddhiyogamayāḥ
|
Acusativo |
बुद्धियोगमयम्
buddhiyogamayam
|
बुद्धियोगमयौ
buddhiyogamayau
|
बुद्धियोगमयान्
buddhiyogamayān
|
Instrumental |
बुद्धियोगमयेन
buddhiyogamayena
|
बुद्धियोगमयाभ्याम्
buddhiyogamayābhyām
|
बुद्धियोगमयैः
buddhiyogamayaiḥ
|
Dativo |
बुद्धियोगमयाय
buddhiyogamayāya
|
बुद्धियोगमयाभ्याम्
buddhiyogamayābhyām
|
बुद्धियोगमयेभ्यः
buddhiyogamayebhyaḥ
|
Ablativo |
बुद्धियोगमयात्
buddhiyogamayāt
|
बुद्धियोगमयाभ्याम्
buddhiyogamayābhyām
|
बुद्धियोगमयेभ्यः
buddhiyogamayebhyaḥ
|
Genitivo |
बुद्धियोगमयस्य
buddhiyogamayasya
|
बुद्धियोगमययोः
buddhiyogamayayoḥ
|
बुद्धियोगमयानाम्
buddhiyogamayānām
|
Locativo |
बुद्धियोगमये
buddhiyogamaye
|
बुद्धियोगमययोः
buddhiyogamayayoḥ
|
बुद्धियोगमयेषु
buddhiyogamayeṣu
|